A 999-24 Pavanavijaya
Manuscript culture infobox
Filmed in: A 999/24
Title: Pavanavijaya
Dimensions: 26.5 x 11.7 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/486
Remarks:
Reel No. A 999/24
Inventory No. 52815
Title Svarodaya
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.5 x 11.7 cm
Binding Hole
Folios 16
Lines per Folio 11–13
Foliation figures on the verso, in the upper or middle left-hand margin and in the lower or middle right-hand margin
Scribe Śiva
Place of Deposit NAK
Accession No. 6/486
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
maheśvaraṃ namaskṛtya śailajāṃ gaṇanāyakaṃ ||
guruṃ ca paramātmānaṃ saṃsārabhayatārakam || 1 || ||
śrīdevy uvāca ||
devadeva mahādeva kṛpāṃ kṛtvā mamopari ||
sarvasiddhikaraṃ jñānaṃ kathayasva mama prabho || 1 ||
kathaṃ brahmāṇḍam utpannaṃ kathaṃ vā parivarttate ||
kathaṃ vilīyate deva vada brahmāṇḍanirṇayaṃ || 2 || ||
i(!)śvara uvāca ||
tattvād brahmāṇḍam utpannaṃ tattvena parivarttate ||
tattve pralīyate devi tattvād brahmāṇḍanirṇayaḥ || 3 || || (fol. 1v1–5)
End
ekākṣarapradātāraṃ nāḍībhedanivedakaṃ ||
pṛthivyāṃ nāsti tad dravyaṃ yad dattvā cāṃdanau(!) bhavet || 53 ||
svaras tattvaṃ tathā yuddhaṃ devi paśyaṃ striyaṃs(!) tathā ||
⟪ka⟫garbhāṃgarogakālākhyaṃ navaprarakaṇānvitaṃ<ref>prakaraṇānvitaṃ</ref> || 54 ||
evaṃ pravarttitaṃ loke prasiddhaṃ siddhayogibhiḥ ||
ācaṃdrārkagrahaṃ jīyāt paṭhataṃ siddhidāyakam || 55 || || (fol. 15v1–3)
<references/>
Colophon
iti śrīśivomāsaṃvādoktanavaprakaraṇānvitaṃ pavanavijayo nāma svarodayaṃ sampūrṇam || || śubham ||
likhitaṃ śivena || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁
atha kāṃsapātre salilaṃ niḥkṣipya madhyāhne sūryyāvalokanaṃ kāryam ||
lakṣyaṃ lakṣitalakṣaṇena bhānur yadā dṛśyate || (!)
kṣīṇe paścimadakṣiṇottarapuraḥ ṣaṭtridvimāsaikataḥ ||
madhye chidram idaṃ bhaved daśadinaṃ dhūmākūlaṃ taddine ||
sarvajñair api bhāṣitaṃ munivarair āyuḥ pramāṇaṃ sphu⟪ṭaṃ⟫ṭaṃm(!)
❁ ❁ ❁ ❁ ❁ ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doṣo na dīyatāṃ || 1 ||
❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁
|| rāmāya gurave namaḥ ||
śrīkṛṣṇo jayatitarām ||
|| śrīrāmojayatitarām || ||
jayati raghuvaṃśajaḥ ||
|| rāmāya namaḥ || ||
gaṇeśāya namaḥ || (fol. 15v3–16r3)
Microfilm Details
Reel No. A 999/24
Date of Filming 02-05-1985
Exposures 17
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 31-03-2008
Bibliography