A 999-24 Pavanavijaya

Template:NR

Manuscript culture infobox

Filmed in: A 999/24
Title: Pavanavijaya
Dimensions: 26.5 x 11.7 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/486
Remarks:

Reel No. A 999/24

Inventory No. 52815

Title Svarodaya

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 11.7 cm

Binding Hole

Folios 16

Lines per Folio 11–13

Foliation figures on the verso, in the upper or middle left-hand margin and in the lower or middle right-hand margin

Scribe Śiva

Place of Deposit NAK

Accession No. 6/486

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

maheśvaraṃ namaskṛtya śailajāṃ gaṇanāyakaṃ ||
guruṃ ca paramātmānaṃ saṃsārabhayatārakam || 1 ||    ||

śrīdevy uvāca ||

devadeva mahādeva kṛpāṃ kṛtvā mamopari ||
sarvasiddhikaraṃ jñānaṃ kathayasva mama prabho || 1 ||

kathaṃ brahmāṇḍam utpannaṃ kathaṃ vā parivarttate ||
kathaṃ vilīyate deva vada brahmāṇḍanirṇayaṃ || 2 ||    ||

i(!)śvara uvāca ||

tattvād brahmāṇḍam utpannaṃ tattvena parivarttate ||
tattve pralīyate devi tattvād brahmāṇḍanirṇayaḥ || 3 ||    || (fol. 1v1–5)

End

ekākṣarapradātāraṃ nāḍībhedanivedakaṃ ||
pṛthivyāṃ nāsti tad dravyaṃ yad dattvā cāṃdanau(!) bhavet || 53 ||

svaras tattvaṃ tathā yuddhaṃ devi paśyaṃ striyaṃs(!) tathā ||
⟪ka⟫garbhāṃgarogakālākhyaṃ navaprarakaṇānvitaṃ<ref>prakaraṇānvitaṃ</ref> || 54 ||

evaṃ pravarttitaṃ loke prasiddhaṃ siddhayogibhiḥ ||
ācaṃdrārkagrahaṃ jīyāt paṭhataṃ siddhidāyakam || 55 ||    || (fol. 15v1–3) <references/>

Colophon

iti śrīśivomāsaṃvādoktanavaprakaraṇānvitaṃ pavanavijayo nāma svarodayaṃ sampūrṇam ||    || śubham ||

likhitaṃ śivena || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁

atha kāṃsapātre salilaṃ niḥkṣipya madhyāhne sūryyāvalokanaṃ kāryam ||
lakṣyaṃ lakṣitalakṣaṇena bhānur yadā dṛśyate || (!)
kṣīṇe paścimadakṣiṇottarapuraḥ ṣaṭtridvimāsaikataḥ ||
madhye chidram idaṃ bhaved daśadinaṃ dhūmākūlaṃ taddine ||
sarvajñair api bhāṣitaṃ munivarair āyuḥ pramāṇaṃ sphu⟪ṭaṃ⟫ṭaṃm(!)

❁ ❁ ❁ ❁ ❁ ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doṣo na dīyatāṃ || 1 ||

❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁

|| rāmāya gurave namaḥ ||

śrīkṛṣṇo jayatitarām ||

|| śrīrāmojayatitarām ||    ||

jayati raghuvaṃśajaḥ ||

|| rāmāya namaḥ ||    ||

gaṇeśāya namaḥ || (fol. 15v3–16r3)

Microfilm Details

Reel No. A 999/24

Date of Filming 02-05-1985

Exposures 17

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 31-03-2008

Bibliography